A 428-13 (1) Makarandvivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/13
Title: Makarandodāharaṇa
Dimensions: 24 x 11.9 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 5/5640
Remarks: b Gurjarapuruṣottama; 7 mss


Reel No. A 428-13 MTM Inventory No.: 34158

Title Makarandavivaraṇa

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Text Features Makaranda vivaraṇa + Makarandaṭippaṇi + Gāyatrī Madhyāhna saṃdhyāvidhi + Udayāstasādhanī

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0.0 x 11.9 cm

Folios 11

Lines per Folio 14–16

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Date of Copying [VS] 1950

Donor śrīkṛṣṇajośī rāmanagara

Place of Deposit NAK

Accession No. 5/5640(a)

Manuscript Features

Excerpts

Beginning

patre 11 || atha makarandavivaraṇaṃ likhyate ||

|| śrīvaradamūrttir jjayati ||

śrīmadgurucaraṇasaroja (!) vande ||

athānavadyāmalapadyapādaiḥ

śrīmannṛsiṃ(2)hottha divākareṇa ||

prakāśyate sanmakarandasūkti

sarojam ānamya guruṃ śivākhyaṃ || 1 ||

prājñāṃ yataḥ prāpya (3) kṛtapratijñaṃ

sparddhāṃ vidhatte prasabhaṃ pratjñaṃ ||

ajo pi taṃ śivanāmadheyaṃ

gurūpamaṃ svīya guruṃ (4) bhajeyaṃ || 2 || (fol. 1r1–4)

End

caitrasya śuklapratipaddine yo

vāro nṛpaprādhānāni phalāni bhaktyā || (4)

śṛṇoti saṃpūrṇavidhijñavaryaṃ

sarve grahās tasya dadaty abhīṣṭaṃ || 8 ||

iti rājā(5)dinirṇayaḥ ||

parvādipadyapratipādanena

purātanoktād api sadviśeṣaṃ ||

nṛnandano(6)ktān narasiṃhasūnu-

praṇītam aṃgīkaraṇīyam āryaiḥ || 26 ||

bālodite pi bahusundara(7)vistṛtārthe

tuṣṭIṃ bhajantu suhṛdo gatamatsarā ye ||

ākasmikaṃ khalu śatāṃ hṛdaye(8)ṣu lagnaṃ

saukhyāni pañjaraśukasya vacas tanoti || 127 || (fol. 11r3–8)

Colophon

iti śrīsakala(9)gaṇakasārvabhauma śrīkṛṣnadaivajñasuta nṛsiṃhadaivajñasūnunā divākareṇa (10) viracitaṃ makarandavivaraṇaṃ saṃpūrṇaṃ || śrīekavīrārpaṇam astu || gajā(11)nana prasanna || saṃvat 1950 śrāvaṇakṛṣne 9 ravau prātaḥ liḥ1 śrīkṛṣṇajośī rāmanagara || (fol. 11r8–11)

Microfilm Details

Reel No. A 428/13(a)

Date of Filming 05-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 19-12-2005

Bibliography